Declension table of ?sāsthitāmrārdhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāsthitāmrārdham | sāsthitāmrārdhe | sāsthitāmrārdhāni |
Vocative | sāsthitāmrārdha | sāsthitāmrārdhe | sāsthitāmrārdhāni |
Accusative | sāsthitāmrārdham | sāsthitāmrārdhe | sāsthitāmrārdhāni |
Instrumental | sāsthitāmrārdhena | sāsthitāmrārdhābhyām | sāsthitāmrārdhaiḥ |
Dative | sāsthitāmrārdhāya | sāsthitāmrārdhābhyām | sāsthitāmrārdhebhyaḥ |
Ablative | sāsthitāmrārdhāt | sāsthitāmrārdhābhyām | sāsthitāmrārdhebhyaḥ |
Genitive | sāsthitāmrārdhasya | sāsthitāmrārdhayoḥ | sāsthitāmrārdhānām |
Locative | sāsthitāmrārdhe | sāsthitāmrārdhayoḥ | sāsthitāmrārdheṣu |