Declension table of ?sāsthi

Deva

MasculineSingularDualPlural
Nominativesāsthiḥ sāsthī sāsthayaḥ
Vocativesāsthe sāsthī sāsthayaḥ
Accusativesāsthim sāsthī sāsthīn
Instrumentalsāsthinā sāsthibhyām sāsthibhiḥ
Dativesāsthaye sāsthibhyām sāsthibhyaḥ
Ablativesāstheḥ sāsthibhyām sāsthibhyaḥ
Genitivesāstheḥ sāsthyoḥ sāsthīnām
Locativesāsthau sāsthyoḥ sāsthiṣu

Compound sāsthi -

Adverb -sāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria