Declension table of ?sāsnālāṅgūlakakudakhuraviṣāṇinī

Deva

FeminineSingularDualPlural
Nominativesāsnālāṅgūlakakudakhuraviṣāṇinī sāsnālāṅgūlakakudakhuraviṣāṇinyau sāsnālāṅgūlakakudakhuraviṣāṇinyaḥ
Vocativesāsnālāṅgūlakakudakhuraviṣāṇini sāsnālāṅgūlakakudakhuraviṣāṇinyau sāsnālāṅgūlakakudakhuraviṣāṇinyaḥ
Accusativesāsnālāṅgūlakakudakhuraviṣāṇinīm sāsnālāṅgūlakakudakhuraviṣāṇinyau sāsnālāṅgūlakakudakhuraviṣāṇinīḥ
Instrumentalsāsnālāṅgūlakakudakhuraviṣāṇinyā sāsnālāṅgūlakakudakhuraviṣāṇinībhyām sāsnālāṅgūlakakudakhuraviṣāṇinībhiḥ
Dativesāsnālāṅgūlakakudakhuraviṣāṇinyai sāsnālāṅgūlakakudakhuraviṣāṇinībhyām sāsnālāṅgūlakakudakhuraviṣāṇinībhyaḥ
Ablativesāsnālāṅgūlakakudakhuraviṣāṇinyāḥ sāsnālāṅgūlakakudakhuraviṣāṇinībhyām sāsnālāṅgūlakakudakhuraviṣāṇinībhyaḥ
Genitivesāsnālāṅgūlakakudakhuraviṣāṇinyāḥ sāsnālāṅgūlakakudakhuraviṣāṇinyoḥ sāsnālāṅgūlakakudakhuraviṣāṇinīnām
Locativesāsnālāṅgūlakakudakhuraviṣāṇinyām sāsnālāṅgūlakakudakhuraviṣāṇinyoḥ sāsnālāṅgūlakakudakhuraviṣāṇinīṣu

Compound sāsnālāṅgūlakakudakhuraviṣāṇini - sāsnālāṅgūlakakudakhuraviṣāṇinī -

Adverb -sāsnālāṅgūlakakudakhuraviṣāṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria