Declension table of ?sāsnālāṅgūlakakudakhuraviṣāṇin

Deva

NeuterSingularDualPlural
Nominativesāsnālāṅgūlakakudakhuraviṣāṇi sāsnālāṅgūlakakudakhuraviṣāṇinī sāsnālāṅgūlakakudakhuraviṣāṇīni
Vocativesāsnālāṅgūlakakudakhuraviṣāṇin sāsnālāṅgūlakakudakhuraviṣāṇi sāsnālāṅgūlakakudakhuraviṣāṇinī sāsnālāṅgūlakakudakhuraviṣāṇīni
Accusativesāsnālāṅgūlakakudakhuraviṣāṇi sāsnālāṅgūlakakudakhuraviṣāṇinī sāsnālāṅgūlakakudakhuraviṣāṇīni
Instrumentalsāsnālāṅgūlakakudakhuraviṣāṇinā sāsnālāṅgūlakakudakhuraviṣāṇibhyām sāsnālāṅgūlakakudakhuraviṣāṇibhiḥ
Dativesāsnālāṅgūlakakudakhuraviṣāṇine sāsnālāṅgūlakakudakhuraviṣāṇibhyām sāsnālāṅgūlakakudakhuraviṣāṇibhyaḥ
Ablativesāsnālāṅgūlakakudakhuraviṣāṇinaḥ sāsnālāṅgūlakakudakhuraviṣāṇibhyām sāsnālāṅgūlakakudakhuraviṣāṇibhyaḥ
Genitivesāsnālāṅgūlakakudakhuraviṣāṇinaḥ sāsnālāṅgūlakakudakhuraviṣāṇinoḥ sāsnālāṅgūlakakudakhuraviṣāṇinām
Locativesāsnālāṅgūlakakudakhuraviṣāṇini sāsnālāṅgūlakakudakhuraviṣāṇinoḥ sāsnālāṅgūlakakudakhuraviṣāṇiṣu

Compound sāsnālāṅgūlakakudakhuraviṣāṇi -

Adverb -sāsnālāṅgūlakakudakhuraviṣāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria