Declension table of ?sāsnālāṅgūlakakudakhuraviṣāṇinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāsnālāṅgūlakakudakhuraviṣāṇī | sāsnālāṅgūlakakudakhuraviṣāṇinau | sāsnālāṅgūlakakudakhuraviṣāṇinaḥ |
Vocative | sāsnālāṅgūlakakudakhuraviṣāṇin | sāsnālāṅgūlakakudakhuraviṣāṇinau | sāsnālāṅgūlakakudakhuraviṣāṇinaḥ |
Accusative | sāsnālāṅgūlakakudakhuraviṣāṇinam | sāsnālāṅgūlakakudakhuraviṣāṇinau | sāsnālāṅgūlakakudakhuraviṣāṇinaḥ |
Instrumental | sāsnālāṅgūlakakudakhuraviṣāṇinā | sāsnālāṅgūlakakudakhuraviṣāṇibhyām | sāsnālāṅgūlakakudakhuraviṣāṇibhiḥ |
Dative | sāsnālāṅgūlakakudakhuraviṣāṇine | sāsnālāṅgūlakakudakhuraviṣāṇibhyām | sāsnālāṅgūlakakudakhuraviṣāṇibhyaḥ |
Ablative | sāsnālāṅgūlakakudakhuraviṣāṇinaḥ | sāsnālāṅgūlakakudakhuraviṣāṇibhyām | sāsnālāṅgūlakakudakhuraviṣāṇibhyaḥ |
Genitive | sāsnālāṅgūlakakudakhuraviṣāṇinaḥ | sāsnālāṅgūlakakudakhuraviṣāṇinoḥ | sāsnālāṅgūlakakudakhuraviṣāṇinām |
Locative | sāsnālāṅgūlakakudakhuraviṣāṇini | sāsnālāṅgūlakakudakhuraviṣāṇinoḥ | sāsnālāṅgūlakakudakhuraviṣāṇiṣu |