Declension table of ?sāsnādimatā

Deva

FeminineSingularDualPlural
Nominativesāsnādimatā sāsnādimate sāsnādimatāḥ
Vocativesāsnādimate sāsnādimate sāsnādimatāḥ
Accusativesāsnādimatām sāsnādimate sāsnādimatāḥ
Instrumentalsāsnādimatayā sāsnādimatābhyām sāsnādimatābhiḥ
Dativesāsnādimatāyai sāsnādimatābhyām sāsnādimatābhyaḥ
Ablativesāsnādimatāyāḥ sāsnādimatābhyām sāsnādimatābhyaḥ
Genitivesāsnādimatāyāḥ sāsnādimatayoḥ sāsnādimatānām
Locativesāsnādimatāyām sāsnādimatayoḥ sāsnādimatāsu

Adverb -sāsnādimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria