Declension table of ?sāsnādimatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāsnādimatā | sāsnādimate | sāsnādimatāḥ |
Vocative | sāsnādimate | sāsnādimate | sāsnādimatāḥ |
Accusative | sāsnādimatām | sāsnādimate | sāsnādimatāḥ |
Instrumental | sāsnādimatayā | sāsnādimatābhyām | sāsnādimatābhiḥ |
Dative | sāsnādimatāyai | sāsnādimatābhyām | sāsnādimatābhyaḥ |
Ablative | sāsnādimatāyāḥ | sāsnādimatābhyām | sāsnādimatābhyaḥ |
Genitive | sāsnādimatāyāḥ | sāsnādimatayoḥ | sāsnādimatānām |
Locative | sāsnādimatāyām | sāsnādimatayoḥ | sāsnādimatāsu |