Declension table of ?sāsnādimat

Deva

MasculineSingularDualPlural
Nominativesāsnādimān sāsnādimantau sāsnādimantaḥ
Vocativesāsnādiman sāsnādimantau sāsnādimantaḥ
Accusativesāsnādimantam sāsnādimantau sāsnādimataḥ
Instrumentalsāsnādimatā sāsnādimadbhyām sāsnādimadbhiḥ
Dativesāsnādimate sāsnādimadbhyām sāsnādimadbhyaḥ
Ablativesāsnādimataḥ sāsnādimadbhyām sāsnādimadbhyaḥ
Genitivesāsnādimataḥ sāsnādimatoḥ sāsnādimatām
Locativesāsnādimati sāsnādimatoḥ sāsnādimatsu

Compound sāsnādimat -

Adverb -sāsnādimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria