Declension table of ?sāsihastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāsihastam | sāsihaste | sāsihastāni |
Vocative | sāsihasta | sāsihaste | sāsihastāni |
Accusative | sāsihastam | sāsihaste | sāsihastāni |
Instrumental | sāsihastena | sāsihastābhyām | sāsihastaiḥ |
Dative | sāsihastāya | sāsihastābhyām | sāsihastebhyaḥ |
Ablative | sāsihastāt | sāsihastābhyām | sāsihastebhyaḥ |
Genitive | sāsihastasya | sāsihastayoḥ | sāsihastānām |
Locative | sāsihaste | sāsihastayoḥ | sāsihasteṣu |