Declension table of ?sāsandīka

Deva

NeuterSingularDualPlural
Nominativesāsandīkam sāsandīke sāsandīkāni
Vocativesāsandīka sāsandīke sāsandīkāni
Accusativesāsandīkam sāsandīke sāsandīkāni
Instrumentalsāsandīkena sāsandīkābhyām sāsandīkaiḥ
Dativesāsandīkāya sāsandīkābhyām sāsandīkebhyaḥ
Ablativesāsandīkāt sāsandīkābhyām sāsandīkebhyaḥ
Genitivesāsandīkasya sāsandīkayoḥ sāsandīkānām
Locativesāsandīke sāsandīkayoḥ sāsandīkeṣu

Compound sāsandīka -

Adverb -sāsandīkam -sāsandīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria