Declension table of ?sāsahāna

Deva

NeuterSingularDualPlural
Nominativesāsahānam sāsahāne sāsahānāni
Vocativesāsahāna sāsahāne sāsahānāni
Accusativesāsahānam sāsahāne sāsahānāni
Instrumentalsāsahānena sāsahānābhyām sāsahānaiḥ
Dativesāsahānāya sāsahānābhyām sāsahānebhyaḥ
Ablativesāsahānāt sāsahānābhyām sāsahānebhyaḥ
Genitivesāsahānasya sāsahānayoḥ sāsahānānām
Locativesāsahāne sāsahānayoḥ sāsahāneṣu

Compound sāsahāna -

Adverb -sāsahānam -sāsahānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria