Declension table of ?sārñjaya

Deva

MasculineSingularDualPlural
Nominativesārñjayaḥ sārñjayau sārñjayāḥ
Vocativesārñjaya sārñjayau sārñjayāḥ
Accusativesārñjayam sārñjayau sārñjayān
Instrumentalsārñjayena sārñjayābhyām sārñjayaiḥ sārñjayebhiḥ
Dativesārñjayāya sārñjayābhyām sārñjayebhyaḥ
Ablativesārñjayāt sārñjayābhyām sārñjayebhyaḥ
Genitivesārñjayasya sārñjayayoḥ sārñjayānām
Locativesārñjaye sārñjayayoḥ sārñjayeṣu

Compound sārñjaya -

Adverb -sārñjayam -sārñjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria