Declension table of ?sārvayaugikā

Deva

FeminineSingularDualPlural
Nominativesārvayaugikā sārvayaugike sārvayaugikāḥ
Vocativesārvayaugike sārvayaugike sārvayaugikāḥ
Accusativesārvayaugikām sārvayaugike sārvayaugikāḥ
Instrumentalsārvayaugikayā sārvayaugikābhyām sārvayaugikābhiḥ
Dativesārvayaugikāyai sārvayaugikābhyām sārvayaugikābhyaḥ
Ablativesārvayaugikāyāḥ sārvayaugikābhyām sārvayaugikābhyaḥ
Genitivesārvayaugikāyāḥ sārvayaugikayoḥ sārvayaugikāṇām
Locativesārvayaugikāyām sārvayaugikayoḥ sārvayaugikāsu

Adverb -sārvayaugikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria