Declension table of ?sārvayaugika

Deva

MasculineSingularDualPlural
Nominativesārvayaugikaḥ sārvayaugikau sārvayaugikāḥ
Vocativesārvayaugika sārvayaugikau sārvayaugikāḥ
Accusativesārvayaugikam sārvayaugikau sārvayaugikān
Instrumentalsārvayaugikeṇa sārvayaugikābhyām sārvayaugikaiḥ sārvayaugikebhiḥ
Dativesārvayaugikāya sārvayaugikābhyām sārvayaugikebhyaḥ
Ablativesārvayaugikāt sārvayaugikābhyām sārvayaugikebhyaḥ
Genitivesārvayaugikasya sārvayaugikayoḥ sārvayaugikāṇām
Locativesārvayaugike sārvayaugikayoḥ sārvayaugikeṣu

Compound sārvayaugika -

Adverb -sārvayaugikam -sārvayaugikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria