Declension table of ?sārvayajñikā

Deva

FeminineSingularDualPlural
Nominativesārvayajñikā sārvayajñike sārvayajñikāḥ
Vocativesārvayajñike sārvayajñike sārvayajñikāḥ
Accusativesārvayajñikām sārvayajñike sārvayajñikāḥ
Instrumentalsārvayajñikayā sārvayajñikābhyām sārvayajñikābhiḥ
Dativesārvayajñikāyai sārvayajñikābhyām sārvayajñikābhyaḥ
Ablativesārvayajñikāyāḥ sārvayajñikābhyām sārvayajñikābhyaḥ
Genitivesārvayajñikāyāḥ sārvayajñikayoḥ sārvayajñikānām
Locativesārvayajñikāyām sārvayajñikayoḥ sārvayajñikāsu

Adverb -sārvayajñikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria