Declension table of ?sārvayajñika

Deva

MasculineSingularDualPlural
Nominativesārvayajñikaḥ sārvayajñikau sārvayajñikāḥ
Vocativesārvayajñika sārvayajñikau sārvayajñikāḥ
Accusativesārvayajñikam sārvayajñikau sārvayajñikān
Instrumentalsārvayajñikena sārvayajñikābhyām sārvayajñikaiḥ sārvayajñikebhiḥ
Dativesārvayajñikāya sārvayajñikābhyām sārvayajñikebhyaḥ
Ablativesārvayajñikāt sārvayajñikābhyām sārvayajñikebhyaḥ
Genitivesārvayajñikasya sārvayajñikayoḥ sārvayajñikānām
Locativesārvayajñike sārvayajñikayoḥ sārvayajñikeṣu

Compound sārvayajñika -

Adverb -sārvayajñikam -sārvayajñikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria