Declension table of ?sārvavibhaktikā

Deva

FeminineSingularDualPlural
Nominativesārvavibhaktikā sārvavibhaktike sārvavibhaktikāḥ
Vocativesārvavibhaktike sārvavibhaktike sārvavibhaktikāḥ
Accusativesārvavibhaktikām sārvavibhaktike sārvavibhaktikāḥ
Instrumentalsārvavibhaktikayā sārvavibhaktikābhyām sārvavibhaktikābhiḥ
Dativesārvavibhaktikāyai sārvavibhaktikābhyām sārvavibhaktikābhyaḥ
Ablativesārvavibhaktikāyāḥ sārvavibhaktikābhyām sārvavibhaktikābhyaḥ
Genitivesārvavibhaktikāyāḥ sārvavibhaktikayoḥ sārvavibhaktikānām
Locativesārvavibhaktikāyām sārvavibhaktikayoḥ sārvavibhaktikāsu

Adverb -sārvavibhaktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria