Declension table of ?sārvavibhaktika

Deva

NeuterSingularDualPlural
Nominativesārvavibhaktikam sārvavibhaktike sārvavibhaktikāni
Vocativesārvavibhaktika sārvavibhaktike sārvavibhaktikāni
Accusativesārvavibhaktikam sārvavibhaktike sārvavibhaktikāni
Instrumentalsārvavibhaktikena sārvavibhaktikābhyām sārvavibhaktikaiḥ
Dativesārvavibhaktikāya sārvavibhaktikābhyām sārvavibhaktikebhyaḥ
Ablativesārvavibhaktikāt sārvavibhaktikābhyām sārvavibhaktikebhyaḥ
Genitivesārvavibhaktikasya sārvavibhaktikayoḥ sārvavibhaktikānām
Locativesārvavibhaktike sārvavibhaktikayoḥ sārvavibhaktikeṣu

Compound sārvavibhaktika -

Adverb -sārvavibhaktikam -sārvavibhaktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria