Declension table of ?sārvavedasadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativesārvavedasadakṣiṇā sārvavedasadakṣiṇe sārvavedasadakṣiṇāḥ
Vocativesārvavedasadakṣiṇe sārvavedasadakṣiṇe sārvavedasadakṣiṇāḥ
Accusativesārvavedasadakṣiṇām sārvavedasadakṣiṇe sārvavedasadakṣiṇāḥ
Instrumentalsārvavedasadakṣiṇayā sārvavedasadakṣiṇābhyām sārvavedasadakṣiṇābhiḥ
Dativesārvavedasadakṣiṇāyai sārvavedasadakṣiṇābhyām sārvavedasadakṣiṇābhyaḥ
Ablativesārvavedasadakṣiṇāyāḥ sārvavedasadakṣiṇābhyām sārvavedasadakṣiṇābhyaḥ
Genitivesārvavedasadakṣiṇāyāḥ sārvavedasadakṣiṇayoḥ sārvavedasadakṣiṇānām
Locativesārvavedasadakṣiṇāyām sārvavedasadakṣiṇayoḥ sārvavedasadakṣiṇāsu

Adverb -sārvavedasadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria