Declension table of ?sārvavedasadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativesārvavedasadakṣiṇaḥ sārvavedasadakṣiṇau sārvavedasadakṣiṇāḥ
Vocativesārvavedasadakṣiṇa sārvavedasadakṣiṇau sārvavedasadakṣiṇāḥ
Accusativesārvavedasadakṣiṇam sārvavedasadakṣiṇau sārvavedasadakṣiṇān
Instrumentalsārvavedasadakṣiṇena sārvavedasadakṣiṇābhyām sārvavedasadakṣiṇaiḥ sārvavedasadakṣiṇebhiḥ
Dativesārvavedasadakṣiṇāya sārvavedasadakṣiṇābhyām sārvavedasadakṣiṇebhyaḥ
Ablativesārvavedasadakṣiṇāt sārvavedasadakṣiṇābhyām sārvavedasadakṣiṇebhyaḥ
Genitivesārvavedasadakṣiṇasya sārvavedasadakṣiṇayoḥ sārvavedasadakṣiṇānām
Locativesārvavedasadakṣiṇe sārvavedasadakṣiṇayoḥ sārvavedasadakṣiṇeṣu

Compound sārvavedasadakṣiṇa -

Adverb -sārvavedasadakṣiṇam -sārvavedasadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria