Declension table of ?sārvavarmikā

Deva

FeminineSingularDualPlural
Nominativesārvavarmikā sārvavarmike sārvavarmikāḥ
Vocativesārvavarmike sārvavarmike sārvavarmikāḥ
Accusativesārvavarmikām sārvavarmike sārvavarmikāḥ
Instrumentalsārvavarmikayā sārvavarmikābhyām sārvavarmikābhiḥ
Dativesārvavarmikāyai sārvavarmikābhyām sārvavarmikābhyaḥ
Ablativesārvavarmikāyāḥ sārvavarmikābhyām sārvavarmikābhyaḥ
Genitivesārvavarmikāyāḥ sārvavarmikayoḥ sārvavarmikāṇām
Locativesārvavarmikāyām sārvavarmikayoḥ sārvavarmikāsu

Adverb -sārvavarmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria