Declension table of ?sārvavarmika

Deva

MasculineSingularDualPlural
Nominativesārvavarmikaḥ sārvavarmikau sārvavarmikāḥ
Vocativesārvavarmika sārvavarmikau sārvavarmikāḥ
Accusativesārvavarmikam sārvavarmikau sārvavarmikān
Instrumentalsārvavarmikeṇa sārvavarmikābhyām sārvavarmikaiḥ sārvavarmikebhiḥ
Dativesārvavarmikāya sārvavarmikābhyām sārvavarmikebhyaḥ
Ablativesārvavarmikāt sārvavarmikābhyām sārvavarmikebhyaḥ
Genitivesārvavarmikasya sārvavarmikayoḥ sārvavarmikāṇām
Locativesārvavarmike sārvavarmikayoḥ sārvavarmikeṣu

Compound sārvavarmika -

Adverb -sārvavarmikam -sārvavarmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria