Declension table of ?sārvasurabhi

Deva

NeuterSingularDualPlural
Nominativesārvasurabhi sārvasurabhiṇī sārvasurabhīṇi
Vocativesārvasurabhi sārvasurabhiṇī sārvasurabhīṇi
Accusativesārvasurabhi sārvasurabhiṇī sārvasurabhīṇi
Instrumentalsārvasurabhiṇā sārvasurabhibhyām sārvasurabhibhiḥ
Dativesārvasurabhiṇe sārvasurabhibhyām sārvasurabhibhyaḥ
Ablativesārvasurabhiṇaḥ sārvasurabhibhyām sārvasurabhibhyaḥ
Genitivesārvasurabhiṇaḥ sārvasurabhiṇoḥ sārvasurabhīṇām
Locativesārvasurabhiṇi sārvasurabhiṇoḥ sārvasurabhiṣu

Compound sārvasurabhi -

Adverb -sārvasurabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria