Declension table of ?sārvasenyā

Deva

FeminineSingularDualPlural
Nominativesārvasenyā sārvasenye sārvasenyāḥ
Vocativesārvasenye sārvasenye sārvasenyāḥ
Accusativesārvasenyām sārvasenye sārvasenyāḥ
Instrumentalsārvasenyayā sārvasenyābhyām sārvasenyābhiḥ
Dativesārvasenyāyai sārvasenyābhyām sārvasenyābhyaḥ
Ablativesārvasenyāyāḥ sārvasenyābhyām sārvasenyābhyaḥ
Genitivesārvasenyāyāḥ sārvasenyayoḥ sārvasenyānām
Locativesārvasenyāyām sārvasenyayoḥ sārvasenyāsu

Adverb -sārvasenyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria