Declension table of ?sārvasenya

Deva

NeuterSingularDualPlural
Nominativesārvasenyam sārvasenye sārvasenyāni
Vocativesārvasenya sārvasenye sārvasenyāni
Accusativesārvasenyam sārvasenye sārvasenyāni
Instrumentalsārvasenyena sārvasenyābhyām sārvasenyaiḥ
Dativesārvasenyāya sārvasenyābhyām sārvasenyebhyaḥ
Ablativesārvasenyāt sārvasenyābhyām sārvasenyebhyaḥ
Genitivesārvasenyasya sārvasenyayoḥ sārvasenyānām
Locativesārvasenye sārvasenyayoḥ sārvasenyeṣu

Compound sārvasenya -

Adverb -sārvasenyam -sārvasenyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria