Declension table of ?sārvasenya

Deva

MasculineSingularDualPlural
Nominativesārvasenyaḥ sārvasenyau sārvasenyāḥ
Vocativesārvasenya sārvasenyau sārvasenyāḥ
Accusativesārvasenyam sārvasenyau sārvasenyān
Instrumentalsārvasenyena sārvasenyābhyām sārvasenyaiḥ sārvasenyebhiḥ
Dativesārvasenyāya sārvasenyābhyām sārvasenyebhyaḥ
Ablativesārvasenyāt sārvasenyābhyām sārvasenyebhyaḥ
Genitivesārvasenyasya sārvasenyayoḥ sārvasenyānām
Locativesārvasenye sārvasenyayoḥ sārvasenyeṣu

Compound sārvasenya -

Adverb -sārvasenyam -sārvasenyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria