Declension table of ?sārvasenīya

Deva

MasculineSingularDualPlural
Nominativesārvasenīyaḥ sārvasenīyau sārvasenīyāḥ
Vocativesārvasenīya sārvasenīyau sārvasenīyāḥ
Accusativesārvasenīyam sārvasenīyau sārvasenīyān
Instrumentalsārvasenīyena sārvasenīyābhyām sārvasenīyaiḥ sārvasenīyebhiḥ
Dativesārvasenīyāya sārvasenīyābhyām sārvasenīyebhyaḥ
Ablativesārvasenīyāt sārvasenīyābhyām sārvasenīyebhyaḥ
Genitivesārvasenīyasya sārvasenīyayoḥ sārvasenīyānām
Locativesārvasenīye sārvasenīyayoḥ sārvasenīyeṣu

Compound sārvasenīya -

Adverb -sārvasenīyam -sārvasenīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria