Declension table of ?sārvaseni

Deva

MasculineSingularDualPlural
Nominativesārvaseniḥ sārvasenī sārvasenayaḥ
Vocativesārvasene sārvasenī sārvasenayaḥ
Accusativesārvasenim sārvasenī sārvasenīn
Instrumentalsārvaseninā sārvasenibhyām sārvasenibhiḥ
Dativesārvasenaye sārvasenibhyām sārvasenibhyaḥ
Ablativesārvaseneḥ sārvasenibhyām sārvasenibhyaḥ
Genitivesārvaseneḥ sārvasenyoḥ sārvasenīnām
Locativesārvasenau sārvasenyoḥ sārvaseniṣu

Compound sārvaseni -

Adverb -sārvaseni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria