Declension table of ?sārvasenayajña

Deva

NeuterSingularDualPlural
Nominativesārvasenayajñam sārvasenayajñe sārvasenayajñāni
Vocativesārvasenayajña sārvasenayajñe sārvasenayajñāni
Accusativesārvasenayajñam sārvasenayajñe sārvasenayajñāni
Instrumentalsārvasenayajñena sārvasenayajñābhyām sārvasenayajñaiḥ
Dativesārvasenayajñāya sārvasenayajñābhyām sārvasenayajñebhyaḥ
Ablativesārvasenayajñāt sārvasenayajñābhyām sārvasenayajñebhyaḥ
Genitivesārvasenayajñasya sārvasenayajñayoḥ sārvasenayajñānām
Locativesārvasenayajñe sārvasenayajñayoḥ sārvasenayajñeṣu

Compound sārvasenayajña -

Adverb -sārvasenayajñam -sārvasenayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria