Declension table of ?sārvasena

Deva

MasculineSingularDualPlural
Nominativesārvasenaḥ sārvasenau sārvasenāḥ
Vocativesārvasena sārvasenau sārvasenāḥ
Accusativesārvasenam sārvasenau sārvasenān
Instrumentalsārvasenena sārvasenābhyām sārvasenaiḥ sārvasenebhiḥ
Dativesārvasenāya sārvasenābhyām sārvasenebhyaḥ
Ablativesārvasenāt sārvasenābhyām sārvasenebhyaḥ
Genitivesārvasenasya sārvasenayoḥ sārvasenānām
Locativesārvasene sārvasenayoḥ sārvaseneṣu

Compound sārvasena -

Adverb -sārvasenam -sārvasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria