Declension table of ?sārvanāmnya

Deva

NeuterSingularDualPlural
Nominativesārvanāmnyam sārvanāmnye sārvanāmnyāni
Vocativesārvanāmnya sārvanāmnye sārvanāmnyāni
Accusativesārvanāmnyam sārvanāmnye sārvanāmnyāni
Instrumentalsārvanāmnyena sārvanāmnyābhyām sārvanāmnyaiḥ
Dativesārvanāmnyāya sārvanāmnyābhyām sārvanāmnyebhyaḥ
Ablativesārvanāmnyāt sārvanāmnyābhyām sārvanāmnyebhyaḥ
Genitivesārvanāmnyasya sārvanāmnyayoḥ sārvanāmnyānām
Locativesārvanāmnye sārvanāmnyayoḥ sārvanāmnyeṣu

Compound sārvanāmnya -

Adverb -sārvanāmnyam -sārvanāmnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria