Declension table of ?sārvamedhika

Deva

MasculineSingularDualPlural
Nominativesārvamedhikaḥ sārvamedhikau sārvamedhikāḥ
Vocativesārvamedhika sārvamedhikau sārvamedhikāḥ
Accusativesārvamedhikam sārvamedhikau sārvamedhikān
Instrumentalsārvamedhikena sārvamedhikābhyām sārvamedhikaiḥ sārvamedhikebhiḥ
Dativesārvamedhikāya sārvamedhikābhyām sārvamedhikebhyaḥ
Ablativesārvamedhikāt sārvamedhikābhyām sārvamedhikebhyaḥ
Genitivesārvamedhikasya sārvamedhikayoḥ sārvamedhikānām
Locativesārvamedhike sārvamedhikayoḥ sārvamedhikeṣu

Compound sārvamedhika -

Adverb -sārvamedhikam -sārvamedhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria