Declension table of ?sārvajñya

Deva

NeuterSingularDualPlural
Nominativesārvajñyam sārvajñye sārvajñyāni
Vocativesārvajñya sārvajñye sārvajñyāni
Accusativesārvajñyam sārvajñye sārvajñyāni
Instrumentalsārvajñyena sārvajñyābhyām sārvajñyaiḥ
Dativesārvajñyāya sārvajñyābhyām sārvajñyebhyaḥ
Ablativesārvajñyāt sārvajñyābhyām sārvajñyebhyaḥ
Genitivesārvajñyasya sārvajñyayoḥ sārvajñyānām
Locativesārvajñye sārvajñyayoḥ sārvajñyeṣu

Compound sārvajñya -

Adverb -sārvajñyam -sārvajñyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria