Declension table of ?sārvajñī

Deva

FeminineSingularDualPlural
Nominativesārvajñī sārvajñyau sārvajñyaḥ
Vocativesārvajñi sārvajñyau sārvajñyaḥ
Accusativesārvajñīm sārvajñyau sārvajñīḥ
Instrumentalsārvajñyā sārvajñībhyām sārvajñībhiḥ
Dativesārvajñyai sārvajñībhyām sārvajñībhyaḥ
Ablativesārvajñyāḥ sārvajñībhyām sārvajñībhyaḥ
Genitivesārvajñyāḥ sārvajñyoḥ sārvajñīnām
Locativesārvajñyām sārvajñyoḥ sārvajñīṣu

Compound sārvajñi - sārvajñī -

Adverb -sārvajñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria