Declension table of ?sārvajña

Deva

NeuterSingularDualPlural
Nominativesārvajñam sārvajñe sārvajñāni
Vocativesārvajña sārvajñe sārvajñāni
Accusativesārvajñam sārvajñe sārvajñāni
Instrumentalsārvajñena sārvajñābhyām sārvajñaiḥ
Dativesārvajñāya sārvajñābhyām sārvajñebhyaḥ
Ablativesārvajñāt sārvajñābhyām sārvajñebhyaḥ
Genitivesārvajñasya sārvajñayoḥ sārvajñānām
Locativesārvajñe sārvajñayoḥ sārvajñeṣu

Compound sārvajña -

Adverb -sārvajñam -sārvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria