Declension table of ?sārvajña

Deva

MasculineSingularDualPlural
Nominativesārvajñaḥ sārvajñau sārvajñāḥ
Vocativesārvajña sārvajñau sārvajñāḥ
Accusativesārvajñam sārvajñau sārvajñān
Instrumentalsārvajñena sārvajñābhyām sārvajñaiḥ sārvajñebhiḥ
Dativesārvajñāya sārvajñābhyām sārvajñebhyaḥ
Ablativesārvajñāt sārvajñābhyām sārvajñebhyaḥ
Genitivesārvajñasya sārvajñayoḥ sārvajñānām
Locativesārvajñe sārvajñayoḥ sārvajñeṣu

Compound sārvajña -

Adverb -sārvajñam -sārvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria