Declension table of ?sārvajanyā

Deva

FeminineSingularDualPlural
Nominativesārvajanyā sārvajanye sārvajanyāḥ
Vocativesārvajanye sārvajanye sārvajanyāḥ
Accusativesārvajanyām sārvajanye sārvajanyāḥ
Instrumentalsārvajanyayā sārvajanyābhyām sārvajanyābhiḥ
Dativesārvajanyāyai sārvajanyābhyām sārvajanyābhyaḥ
Ablativesārvajanyāyāḥ sārvajanyābhyām sārvajanyābhyaḥ
Genitivesārvajanyāyāḥ sārvajanyayoḥ sārvajanyānām
Locativesārvajanyāyām sārvajanyayoḥ sārvajanyāsu

Adverb -sārvajanyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria