Declension table of ?sārvajanika

Deva

NeuterSingularDualPlural
Nominativesārvajanikam sārvajanike sārvajanikāni
Vocativesārvajanika sārvajanike sārvajanikāni
Accusativesārvajanikam sārvajanike sārvajanikāni
Instrumentalsārvajanikena sārvajanikābhyām sārvajanikaiḥ
Dativesārvajanikāya sārvajanikābhyām sārvajanikebhyaḥ
Ablativesārvajanikāt sārvajanikābhyām sārvajanikebhyaḥ
Genitivesārvajanikasya sārvajanikayoḥ sārvajanikānām
Locativesārvajanike sārvajanikayoḥ sārvajanikeṣu

Compound sārvajanika -

Adverb -sārvajanikam -sārvajanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria