Declension table of ?sārvaguṇikā

Deva

FeminineSingularDualPlural
Nominativesārvaguṇikā sārvaguṇike sārvaguṇikāḥ
Vocativesārvaguṇike sārvaguṇike sārvaguṇikāḥ
Accusativesārvaguṇikām sārvaguṇike sārvaguṇikāḥ
Instrumentalsārvaguṇikayā sārvaguṇikābhyām sārvaguṇikābhiḥ
Dativesārvaguṇikāyai sārvaguṇikābhyām sārvaguṇikābhyaḥ
Ablativesārvaguṇikāyāḥ sārvaguṇikābhyām sārvaguṇikābhyaḥ
Genitivesārvaguṇikāyāḥ sārvaguṇikayoḥ sārvaguṇikānām
Locativesārvaguṇikāyām sārvaguṇikayoḥ sārvaguṇikāsu

Adverb -sārvaguṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria