Declension table of ?sārvagāminī

Deva

FeminineSingularDualPlural
Nominativesārvagāminī sārvagāminyau sārvagāminyaḥ
Vocativesārvagāmini sārvagāminyau sārvagāminyaḥ
Accusativesārvagāminīm sārvagāminyau sārvagāminīḥ
Instrumentalsārvagāminyā sārvagāminībhyām sārvagāminībhiḥ
Dativesārvagāminyai sārvagāminībhyām sārvagāminībhyaḥ
Ablativesārvagāminyāḥ sārvagāminībhyām sārvagāminībhyaḥ
Genitivesārvagāminyāḥ sārvagāminyoḥ sārvagāminīnām
Locativesārvagāminyām sārvagāminyoḥ sārvagāminīṣu

Compound sārvagāmini - sārvagāminī -

Adverb -sārvagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria