Declension table of ?sārvagāmin

Deva

MasculineSingularDualPlural
Nominativesārvagāmī sārvagāmiṇau sārvagāmiṇaḥ
Vocativesārvagāmin sārvagāmiṇau sārvagāmiṇaḥ
Accusativesārvagāmiṇam sārvagāmiṇau sārvagāmiṇaḥ
Instrumentalsārvagāmiṇā sārvagāmibhyām sārvagāmibhiḥ
Dativesārvagāmiṇe sārvagāmibhyām sārvagāmibhyaḥ
Ablativesārvagāmiṇaḥ sārvagāmibhyām sārvagāmibhyaḥ
Genitivesārvagāmiṇaḥ sārvagāmiṇoḥ sārvagāmiṇām
Locativesārvagāmiṇi sārvagāmiṇoḥ sārvagāmiṣu

Compound sārvagāmi -

Adverb -sārvagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria