Declension table of sārvadhātuka

Deva

NeuterSingularDualPlural
Nominativesārvadhātukam sārvadhātuke sārvadhātukāni
Vocativesārvadhātuka sārvadhātuke sārvadhātukāni
Accusativesārvadhātukam sārvadhātuke sārvadhātukāni
Instrumentalsārvadhātukena sārvadhātukābhyām sārvadhātukaiḥ
Dativesārvadhātukāya sārvadhātukābhyām sārvadhātukebhyaḥ
Ablativesārvadhātukāt sārvadhātukābhyām sārvadhātukebhyaḥ
Genitivesārvadhātukasya sārvadhātukayoḥ sārvadhātukānām
Locativesārvadhātuke sārvadhātukayoḥ sārvadhātukeṣu

Compound sārvadhātuka -

Adverb -sārvadhātukam -sārvadhātukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria