Declension table of ?sārvacarmīṇa

Deva

NeuterSingularDualPlural
Nominativesārvacarmīṇam sārvacarmīṇe sārvacarmīṇāni
Vocativesārvacarmīṇa sārvacarmīṇe sārvacarmīṇāni
Accusativesārvacarmīṇam sārvacarmīṇe sārvacarmīṇāni
Instrumentalsārvacarmīṇena sārvacarmīṇābhyām sārvacarmīṇaiḥ
Dativesārvacarmīṇāya sārvacarmīṇābhyām sārvacarmīṇebhyaḥ
Ablativesārvacarmīṇāt sārvacarmīṇābhyām sārvacarmīṇebhyaḥ
Genitivesārvacarmīṇasya sārvacarmīṇayoḥ sārvacarmīṇānām
Locativesārvacarmīṇe sārvacarmīṇayoḥ sārvacarmīṇeṣu

Compound sārvacarmīṇa -

Adverb -sārvacarmīṇam -sārvacarmīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria