Declension table of ?sārvabhautikā

Deva

FeminineSingularDualPlural
Nominativesārvabhautikā sārvabhautike sārvabhautikāḥ
Vocativesārvabhautike sārvabhautike sārvabhautikāḥ
Accusativesārvabhautikām sārvabhautike sārvabhautikāḥ
Instrumentalsārvabhautikayā sārvabhautikābhyām sārvabhautikābhiḥ
Dativesārvabhautikāyai sārvabhautikābhyām sārvabhautikābhyaḥ
Ablativesārvabhautikāyāḥ sārvabhautikābhyām sārvabhautikābhyaḥ
Genitivesārvabhautikāyāḥ sārvabhautikayoḥ sārvabhautikānām
Locativesārvabhautikāyām sārvabhautikayoḥ sārvabhautikāsu

Adverb -sārvabhautikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria