Declension table of ?sārvabhautika

Deva

MasculineSingularDualPlural
Nominativesārvabhautikaḥ sārvabhautikau sārvabhautikāḥ
Vocativesārvabhautika sārvabhautikau sārvabhautikāḥ
Accusativesārvabhautikam sārvabhautikau sārvabhautikān
Instrumentalsārvabhautikena sārvabhautikābhyām sārvabhautikaiḥ sārvabhautikebhiḥ
Dativesārvabhautikāya sārvabhautikābhyām sārvabhautikebhyaḥ
Ablativesārvabhautikāt sārvabhautikābhyām sārvabhautikebhyaḥ
Genitivesārvabhautikasya sārvabhautikayoḥ sārvabhautikānām
Locativesārvabhautike sārvabhautikayoḥ sārvabhautikeṣu

Compound sārvabhautika -

Adverb -sārvabhautikam -sārvabhautikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria