Declension table of ?sārvabhaumagṛha

Deva

NeuterSingularDualPlural
Nominativesārvabhaumagṛham sārvabhaumagṛhe sārvabhaumagṛhāṇi
Vocativesārvabhaumagṛha sārvabhaumagṛhe sārvabhaumagṛhāṇi
Accusativesārvabhaumagṛham sārvabhaumagṛhe sārvabhaumagṛhāṇi
Instrumentalsārvabhaumagṛheṇa sārvabhaumagṛhābhyām sārvabhaumagṛhaiḥ
Dativesārvabhaumagṛhāya sārvabhaumagṛhābhyām sārvabhaumagṛhebhyaḥ
Ablativesārvabhaumagṛhāt sārvabhaumagṛhābhyām sārvabhaumagṛhebhyaḥ
Genitivesārvabhaumagṛhasya sārvabhaumagṛhayoḥ sārvabhaumagṛhāṇām
Locativesārvabhaumagṛhe sārvabhaumagṛhayoḥ sārvabhaumagṛheṣu

Compound sārvabhaumagṛha -

Adverb -sārvabhaumagṛham -sārvabhaumagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria