Declension table of sārvabhauma

Deva

MasculineSingularDualPlural
Nominativesārvabhaumaḥ sārvabhaumau sārvabhaumāḥ
Vocativesārvabhauma sārvabhaumau sārvabhaumāḥ
Accusativesārvabhaumam sārvabhaumau sārvabhaumān
Instrumentalsārvabhaumeṇa sārvabhaumābhyām sārvabhaumaiḥ sārvabhaumebhiḥ
Dativesārvabhaumāya sārvabhaumābhyām sārvabhaumebhyaḥ
Ablativesārvabhaumāt sārvabhaumābhyām sārvabhaumebhyaḥ
Genitivesārvabhaumasya sārvabhaumayoḥ sārvabhaumāṇām
Locativesārvabhaume sārvabhaumayoḥ sārvabhaumeṣu

Compound sārvabhauma -

Adverb -sārvabhaumam -sārvabhaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria