Declension table of ?sārvāyuṣā

Deva

FeminineSingularDualPlural
Nominativesārvāyuṣā sārvāyuṣe sārvāyuṣāḥ
Vocativesārvāyuṣe sārvāyuṣe sārvāyuṣāḥ
Accusativesārvāyuṣām sārvāyuṣe sārvāyuṣāḥ
Instrumentalsārvāyuṣayā sārvāyuṣābhyām sārvāyuṣābhiḥ
Dativesārvāyuṣāyai sārvāyuṣābhyām sārvāyuṣābhyaḥ
Ablativesārvāyuṣāyāḥ sārvāyuṣābhyām sārvāyuṣābhyaḥ
Genitivesārvāyuṣāyāḥ sārvāyuṣayoḥ sārvāyuṣāṇām
Locativesārvāyuṣāyām sārvāyuṣayoḥ sārvāyuṣāsu

Adverb -sārvāyuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria