Declension table of ?sārvaṃsaha

Deva

MasculineSingularDualPlural
Nominativesārvaṃsahaḥ sārvaṃsahau sārvaṃsahāḥ
Vocativesārvaṃsaha sārvaṃsahau sārvaṃsahāḥ
Accusativesārvaṃsaham sārvaṃsahau sārvaṃsahān
Instrumentalsārvaṃsahena sārvaṃsahābhyām sārvaṃsahaiḥ sārvaṃsahebhiḥ
Dativesārvaṃsahāya sārvaṃsahābhyām sārvaṃsahebhyaḥ
Ablativesārvaṃsahāt sārvaṃsahābhyām sārvaṃsahebhyaḥ
Genitivesārvaṃsahasya sārvaṃsahayoḥ sārvaṃsahānām
Locativesārvaṃsahe sārvaṃsahayoḥ sārvaṃsaheṣu

Compound sārvaṃsaha -

Adverb -sārvaṃsaham -sārvaṃsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria