Declension table of sārūpya

Deva

NeuterSingularDualPlural
Nominativesārūpyam sārūpye sārūpyāṇi
Vocativesārūpya sārūpye sārūpyāṇi
Accusativesārūpyam sārūpye sārūpyāṇi
Instrumentalsārūpyeṇa sārūpyābhyām sārūpyaiḥ
Dativesārūpyāya sārūpyābhyām sārūpyebhyaḥ
Ablativesārūpyāt sārūpyābhyām sārūpyebhyaḥ
Genitivesārūpyasya sārūpyayoḥ sārūpyāṇām
Locativesārūpye sārūpyayoḥ sārūpyeṣu

Compound sārūpya -

Adverb -sārūpyam -sārūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria