Declension table of ?sārundhatīkā

Deva

FeminineSingularDualPlural
Nominativesārundhatīkā sārundhatīke sārundhatīkāḥ
Vocativesārundhatīke sārundhatīke sārundhatīkāḥ
Accusativesārundhatīkām sārundhatīke sārundhatīkāḥ
Instrumentalsārundhatīkayā sārundhatīkābhyām sārundhatīkābhiḥ
Dativesārundhatīkāyai sārundhatīkābhyām sārundhatīkābhyaḥ
Ablativesārundhatīkāyāḥ sārundhatīkābhyām sārundhatīkābhyaḥ
Genitivesārundhatīkāyāḥ sārundhatīkayoḥ sārundhatīkānām
Locativesārundhatīkāyām sārundhatīkayoḥ sārundhatīkāsu

Adverb -sārundhatīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria